Declension table of ?murārināṭakavyākhyāpūrṇasarasvatī

Deva

FeminineSingularDualPlural
Nominativemurārināṭakavyākhyāpūrṇasarasvatī murārināṭakavyākhyāpūrṇasarasvatyau murārināṭakavyākhyāpūrṇasarasvatyaḥ
Vocativemurārināṭakavyākhyāpūrṇasarasvati murārināṭakavyākhyāpūrṇasarasvatyau murārināṭakavyākhyāpūrṇasarasvatyaḥ
Accusativemurārināṭakavyākhyāpūrṇasarasvatīm murārināṭakavyākhyāpūrṇasarasvatyau murārināṭakavyākhyāpūrṇasarasvatīḥ
Instrumentalmurārināṭakavyākhyāpūrṇasarasvatyā murārināṭakavyākhyāpūrṇasarasvatībhyām murārināṭakavyākhyāpūrṇasarasvatībhiḥ
Dativemurārināṭakavyākhyāpūrṇasarasvatyai murārināṭakavyākhyāpūrṇasarasvatībhyām murārināṭakavyākhyāpūrṇasarasvatībhyaḥ
Ablativemurārināṭakavyākhyāpūrṇasarasvatyāḥ murārināṭakavyākhyāpūrṇasarasvatībhyām murārināṭakavyākhyāpūrṇasarasvatībhyaḥ
Genitivemurārināṭakavyākhyāpūrṇasarasvatyāḥ murārināṭakavyākhyāpūrṇasarasvatyoḥ murārināṭakavyākhyāpūrṇasarasvatīnām
Locativemurārināṭakavyākhyāpūrṇasarasvatyām murārināṭakavyākhyāpūrṇasarasvatyoḥ murārināṭakavyākhyāpūrṇasarasvatīṣu

Compound murārināṭakavyākhyāpūrṇasarasvati - murārināṭakavyākhyāpūrṇasarasvatī -

Adverb -murārināṭakavyākhyāpūrṇasarasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria