Declension table of ?munyālayatīrtha

Deva

NeuterSingularDualPlural
Nominativemunyālayatīrtham munyālayatīrthe munyālayatīrthāni
Vocativemunyālayatīrtha munyālayatīrthe munyālayatīrthāni
Accusativemunyālayatīrtham munyālayatīrthe munyālayatīrthāni
Instrumentalmunyālayatīrthena munyālayatīrthābhyām munyālayatīrthaiḥ
Dativemunyālayatīrthāya munyālayatīrthābhyām munyālayatīrthebhyaḥ
Ablativemunyālayatīrthāt munyālayatīrthābhyām munyālayatīrthebhyaḥ
Genitivemunyālayatīrthasya munyālayatīrthayoḥ munyālayatīrthānām
Locativemunyālayatīrthe munyālayatīrthayoḥ munyālayatīrtheṣu

Compound munyālayatīrtha -

Adverb -munyālayatīrtham -munyālayatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria