Declension table of ?muniviṣṭara

Deva

MasculineSingularDualPlural
Nominativemuniviṣṭaraḥ muniviṣṭarau muniviṣṭarāḥ
Vocativemuniviṣṭara muniviṣṭarau muniviṣṭarāḥ
Accusativemuniviṣṭaram muniviṣṭarau muniviṣṭarān
Instrumentalmuniviṣṭareṇa muniviṣṭarābhyām muniviṣṭaraiḥ muniviṣṭarebhiḥ
Dativemuniviṣṭarāya muniviṣṭarābhyām muniviṣṭarebhyaḥ
Ablativemuniviṣṭarāt muniviṣṭarābhyām muniviṣṭarebhyaḥ
Genitivemuniviṣṭarasya muniviṣṭarayoḥ muniviṣṭarāṇām
Locativemuniviṣṭare muniviṣṭarayoḥ muniviṣṭareṣu

Compound muniviṣṭara -

Adverb -muniviṣṭaram -muniviṣṭarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria