Declension table of ?munivākya

Deva

NeuterSingularDualPlural
Nominativemunivākyam munivākye munivākyāni
Vocativemunivākya munivākye munivākyāni
Accusativemunivākyam munivākye munivākyāni
Instrumentalmunivākyena munivākyābhyām munivākyaiḥ
Dativemunivākyāya munivākyābhyām munivākyebhyaḥ
Ablativemunivākyāt munivākyābhyām munivākyebhyaḥ
Genitivemunivākyasya munivākyayoḥ munivākyānām
Locativemunivākye munivākyayoḥ munivākyeṣu

Compound munivākya -

Adverb -munivākyam -munivākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria