Declension table of ?munimatamīmāṃsā

Deva

FeminineSingularDualPlural
Nominativemunimatamīmāṃsā munimatamīmāṃse munimatamīmāṃsāḥ
Vocativemunimatamīmāṃse munimatamīmāṃse munimatamīmāṃsāḥ
Accusativemunimatamīmāṃsām munimatamīmāṃse munimatamīmāṃsāḥ
Instrumentalmunimatamīmāṃsayā munimatamīmāṃsābhyām munimatamīmāṃsābhiḥ
Dativemunimatamīmāṃsāyai munimatamīmāṃsābhyām munimatamīmāṃsābhyaḥ
Ablativemunimatamīmāṃsāyāḥ munimatamīmāṃsābhyām munimatamīmāṃsābhyaḥ
Genitivemunimatamīmāṃsāyāḥ munimatamīmāṃsayoḥ munimatamīmāṃsānām
Locativemunimatamīmāṃsāyām munimatamīmāṃsayoḥ munimatamīmāṃsāsu

Adverb -munimatamīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria