Declension table of ?munīśvara

Deva

MasculineSingularDualPlural
Nominativemunīśvaraḥ munīśvarau munīśvarāḥ
Vocativemunīśvara munīśvarau munīśvarāḥ
Accusativemunīśvaram munīśvarau munīśvarān
Instrumentalmunīśvareṇa munīśvarābhyām munīśvaraiḥ munīśvarebhiḥ
Dativemunīśvarāya munīśvarābhyām munīśvarebhyaḥ
Ablativemunīśvarāt munīśvarābhyām munīśvarebhyaḥ
Genitivemunīśvarasya munīśvarayoḥ munīśvarāṇām
Locativemunīśvare munīśvarayoḥ munīśvareṣu

Compound munīśvara -

Adverb -munīśvaram -munīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria