Declension table of ?mukundadāsa

Deva

MasculineSingularDualPlural
Nominativemukundadāsaḥ mukundadāsau mukundadāsāḥ
Vocativemukundadāsa mukundadāsau mukundadāsāḥ
Accusativemukundadāsam mukundadāsau mukundadāsān
Instrumentalmukundadāsena mukundadāsābhyām mukundadāsaiḥ mukundadāsebhiḥ
Dativemukundadāsāya mukundadāsābhyām mukundadāsebhyaḥ
Ablativemukundadāsāt mukundadāsābhyām mukundadāsebhyaḥ
Genitivemukundadāsasya mukundadāsayoḥ mukundadāsānām
Locativemukundadāse mukundadāsayoḥ mukundadāseṣu

Compound mukundadāsa -

Adverb -mukundadāsam -mukundadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria