Declension table of ?mukundabhaṭṭṭīya

Deva

NeuterSingularDualPlural
Nominativemukundabhaṭṭṭīyam mukundabhaṭṭṭīye mukundabhaṭṭṭīyāni
Vocativemukundabhaṭṭṭīya mukundabhaṭṭṭīye mukundabhaṭṭṭīyāni
Accusativemukundabhaṭṭṭīyam mukundabhaṭṭṭīye mukundabhaṭṭṭīyāni
Instrumentalmukundabhaṭṭṭīyena mukundabhaṭṭṭīyābhyām mukundabhaṭṭṭīyaiḥ
Dativemukundabhaṭṭṭīyāya mukundabhaṭṭṭīyābhyām mukundabhaṭṭṭīyebhyaḥ
Ablativemukundabhaṭṭṭīyāt mukundabhaṭṭṭīyābhyām mukundabhaṭṭṭīyebhyaḥ
Genitivemukundabhaṭṭṭīyasya mukundabhaṭṭṭīyayoḥ mukundabhaṭṭṭīyānām
Locativemukundabhaṭṭṭīye mukundabhaṭṭṭīyayoḥ mukundabhaṭṭṭīyeṣu

Compound mukundabhaṭṭṭīya -

Adverb -mukundabhaṭṭṭīyam -mukundabhaṭṭṭīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria