Declension table of ?muktavyāpārā

Deva

FeminineSingularDualPlural
Nominativemuktavyāpārā muktavyāpāre muktavyāpārāḥ
Vocativemuktavyāpāre muktavyāpāre muktavyāpārāḥ
Accusativemuktavyāpārām muktavyāpāre muktavyāpārāḥ
Instrumentalmuktavyāpārayā muktavyāpārābhyām muktavyāpārābhiḥ
Dativemuktavyāpārāyai muktavyāpārābhyām muktavyāpārābhyaḥ
Ablativemuktavyāpārāyāḥ muktavyāpārābhyām muktavyāpārābhyaḥ
Genitivemuktavyāpārāyāḥ muktavyāpārayoḥ muktavyāpārāṇām
Locativemuktavyāpārāyām muktavyāpārayoḥ muktavyāpārāsu

Adverb -muktavyāpāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria