Declension table of ?muktavasanā

Deva

FeminineSingularDualPlural
Nominativemuktavasanā muktavasane muktavasanāḥ
Vocativemuktavasane muktavasane muktavasanāḥ
Accusativemuktavasanām muktavasane muktavasanāḥ
Instrumentalmuktavasanayā muktavasanābhyām muktavasanābhiḥ
Dativemuktavasanāyai muktavasanābhyām muktavasanābhyaḥ
Ablativemuktavasanāyāḥ muktavasanābhyām muktavasanābhyaḥ
Genitivemuktavasanāyāḥ muktavasanayoḥ muktavasanānām
Locativemuktavasanāyām muktavasanayoḥ muktavasanāsu

Adverb -muktavasanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria