Declension table of ?muktaphūtkṛti

Deva

FeminineSingularDualPlural
Nominativemuktaphūtkṛtiḥ muktaphūtkṛtī muktaphūtkṛtayaḥ
Vocativemuktaphūtkṛte muktaphūtkṛtī muktaphūtkṛtayaḥ
Accusativemuktaphūtkṛtim muktaphūtkṛtī muktaphūtkṛtīḥ
Instrumentalmuktaphūtkṛtyā muktaphūtkṛtibhyām muktaphūtkṛtibhiḥ
Dativemuktaphūtkṛtyai muktaphūtkṛtaye muktaphūtkṛtibhyām muktaphūtkṛtibhyaḥ
Ablativemuktaphūtkṛtyāḥ muktaphūtkṛteḥ muktaphūtkṛtibhyām muktaphūtkṛtibhyaḥ
Genitivemuktaphūtkṛtyāḥ muktaphūtkṛteḥ muktaphūtkṛtyoḥ muktaphūtkṛtīnām
Locativemuktaphūtkṛtyām muktaphūtkṛtau muktaphūtkṛtyoḥ muktaphūtkṛtiṣu

Compound muktaphūtkṛti -

Adverb -muktaphūtkṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria