Declension table of ?muktamūrdhaja

Deva

MasculineSingularDualPlural
Nominativemuktamūrdhajaḥ muktamūrdhajau muktamūrdhajāḥ
Vocativemuktamūrdhaja muktamūrdhajau muktamūrdhajāḥ
Accusativemuktamūrdhajam muktamūrdhajau muktamūrdhajān
Instrumentalmuktamūrdhajena muktamūrdhajābhyām muktamūrdhajaiḥ muktamūrdhajebhiḥ
Dativemuktamūrdhajāya muktamūrdhajābhyām muktamūrdhajebhyaḥ
Ablativemuktamūrdhajāt muktamūrdhajābhyām muktamūrdhajebhyaḥ
Genitivemuktamūrdhajasya muktamūrdhajayoḥ muktamūrdhajānām
Locativemuktamūrdhaje muktamūrdhajayoḥ muktamūrdhajeṣu

Compound muktamūrdhaja -

Adverb -muktamūrdhajam -muktamūrdhajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria