Declension table of ?muktakaṇṭhā

Deva

FeminineSingularDualPlural
Nominativemuktakaṇṭhā muktakaṇṭhe muktakaṇṭhāḥ
Vocativemuktakaṇṭhe muktakaṇṭhe muktakaṇṭhāḥ
Accusativemuktakaṇṭhām muktakaṇṭhe muktakaṇṭhāḥ
Instrumentalmuktakaṇṭhayā muktakaṇṭhābhyām muktakaṇṭhābhiḥ
Dativemuktakaṇṭhāyai muktakaṇṭhābhyām muktakaṇṭhābhyaḥ
Ablativemuktakaṇṭhāyāḥ muktakaṇṭhābhyām muktakaṇṭhābhyaḥ
Genitivemuktakaṇṭhāyāḥ muktakaṇṭhayoḥ muktakaṇṭhānām
Locativemuktakaṇṭhāyām muktakaṇṭhayoḥ muktakaṇṭhāsu

Adverb -muktakaṇṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria