Declension table of ?muktāśukti

Deva

FeminineSingularDualPlural
Nominativemuktāśuktiḥ muktāśuktī muktāśuktayaḥ
Vocativemuktāśukte muktāśuktī muktāśuktayaḥ
Accusativemuktāśuktim muktāśuktī muktāśuktīḥ
Instrumentalmuktāśuktyā muktāśuktibhyām muktāśuktibhiḥ
Dativemuktāśuktyai muktāśuktaye muktāśuktibhyām muktāśuktibhyaḥ
Ablativemuktāśuktyāḥ muktāśukteḥ muktāśuktibhyām muktāśuktibhyaḥ
Genitivemuktāśuktyāḥ muktāśukteḥ muktāśuktyoḥ muktāśuktīnām
Locativemuktāśuktyām muktāśuktau muktāśuktyoḥ muktāśuktiṣu

Compound muktāśukti -

Adverb -muktāśukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria