Declension table of ?muktāvalivyākhyā

Deva

FeminineSingularDualPlural
Nominativemuktāvalivyākhyā muktāvalivyākhye muktāvalivyākhyāḥ
Vocativemuktāvalivyākhye muktāvalivyākhye muktāvalivyākhyāḥ
Accusativemuktāvalivyākhyām muktāvalivyākhye muktāvalivyākhyāḥ
Instrumentalmuktāvalivyākhyayā muktāvalivyākhyābhyām muktāvalivyākhyābhiḥ
Dativemuktāvalivyākhyāyai muktāvalivyākhyābhyām muktāvalivyākhyābhyaḥ
Ablativemuktāvalivyākhyāyāḥ muktāvalivyākhyābhyām muktāvalivyākhyābhyaḥ
Genitivemuktāvalivyākhyāyāḥ muktāvalivyākhyayoḥ muktāvalivyākhyānām
Locativemuktāvalivyākhyāyām muktāvalivyākhyayoḥ muktāvalivyākhyāsu

Adverb -muktāvalivyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria