Declension table of ?muktāvalīvyākhyā

Deva

FeminineSingularDualPlural
Nominativemuktāvalīvyākhyā muktāvalīvyākhye muktāvalīvyākhyāḥ
Vocativemuktāvalīvyākhye muktāvalīvyākhye muktāvalīvyākhyāḥ
Accusativemuktāvalīvyākhyām muktāvalīvyākhye muktāvalīvyākhyāḥ
Instrumentalmuktāvalīvyākhyayā muktāvalīvyākhyābhyām muktāvalīvyākhyābhiḥ
Dativemuktāvalīvyākhyāyai muktāvalīvyākhyābhyām muktāvalīvyākhyābhyaḥ
Ablativemuktāvalīvyākhyāyāḥ muktāvalīvyākhyābhyām muktāvalīvyākhyābhyaḥ
Genitivemuktāvalīvyākhyāyāḥ muktāvalīvyākhyayoḥ muktāvalīvyākhyānām
Locativemuktāvalīvyākhyāyām muktāvalīvyākhyayoḥ muktāvalīvyākhyāsu

Adverb -muktāvalīvyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria