Declension table of ?muktāvalīprabhā

Deva

FeminineSingularDualPlural
Nominativemuktāvalīprabhā muktāvalīprabhe muktāvalīprabhāḥ
Vocativemuktāvalīprabhe muktāvalīprabhe muktāvalīprabhāḥ
Accusativemuktāvalīprabhām muktāvalīprabhe muktāvalīprabhāḥ
Instrumentalmuktāvalīprabhayā muktāvalīprabhābhyām muktāvalīprabhābhiḥ
Dativemuktāvalīprabhāyai muktāvalīprabhābhyām muktāvalīprabhābhyaḥ
Ablativemuktāvalīprabhāyāḥ muktāvalīprabhābhyām muktāvalīprabhābhyaḥ
Genitivemuktāvalīprabhāyāḥ muktāvalīprabhayoḥ muktāvalīprabhāṇām
Locativemuktāvalīprabhāyām muktāvalīprabhayoḥ muktāvalīprabhāsu

Adverb -muktāvalīprabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria