Declension table of ?muktāvaliṭīkā

Deva

FeminineSingularDualPlural
Nominativemuktāvaliṭīkā muktāvaliṭīke muktāvaliṭīkāḥ
Vocativemuktāvaliṭīke muktāvaliṭīke muktāvaliṭīkāḥ
Accusativemuktāvaliṭīkām muktāvaliṭīke muktāvaliṭīkāḥ
Instrumentalmuktāvaliṭīkayā muktāvaliṭīkābhyām muktāvaliṭīkābhiḥ
Dativemuktāvaliṭīkāyai muktāvaliṭīkābhyām muktāvaliṭīkābhyaḥ
Ablativemuktāvaliṭīkāyāḥ muktāvaliṭīkābhyām muktāvaliṭīkābhyaḥ
Genitivemuktāvaliṭīkāyāḥ muktāvaliṭīkayoḥ muktāvaliṭīkānām
Locativemuktāvaliṭīkāyām muktāvaliṭīkayoḥ muktāvaliṭīkāsu

Adverb -muktāvaliṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria