Declension table of ?muktāsthūla

Deva

NeuterSingularDualPlural
Nominativemuktāsthūlam muktāsthūle muktāsthūlāni
Vocativemuktāsthūla muktāsthūle muktāsthūlāni
Accusativemuktāsthūlam muktāsthūle muktāsthūlāni
Instrumentalmuktāsthūlena muktāsthūlābhyām muktāsthūlaiḥ
Dativemuktāsthūlāya muktāsthūlābhyām muktāsthūlebhyaḥ
Ablativemuktāsthūlāt muktāsthūlābhyām muktāsthūlebhyaḥ
Genitivemuktāsthūlasya muktāsthūlayoḥ muktāsthūlānām
Locativemuktāsthūle muktāsthūlayoḥ muktāsthūleṣu

Compound muktāsthūla -

Adverb -muktāsthūlam -muktāsthūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria