Declension table of ?muktāsphoṭā

Deva

FeminineSingularDualPlural
Nominativemuktāsphoṭā muktāsphoṭe muktāsphoṭāḥ
Vocativemuktāsphoṭe muktāsphoṭe muktāsphoṭāḥ
Accusativemuktāsphoṭām muktāsphoṭe muktāsphoṭāḥ
Instrumentalmuktāsphoṭayā muktāsphoṭābhyām muktāsphoṭābhiḥ
Dativemuktāsphoṭāyai muktāsphoṭābhyām muktāsphoṭābhyaḥ
Ablativemuktāsphoṭāyāḥ muktāsphoṭābhyām muktāsphoṭābhyaḥ
Genitivemuktāsphoṭāyāḥ muktāsphoṭayoḥ muktāsphoṭānām
Locativemuktāsphoṭāyām muktāsphoṭayoḥ muktāsphoṭāsu

Adverb -muktāsphoṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria