Declension table of ?muktāsanā

Deva

FeminineSingularDualPlural
Nominativemuktāsanā muktāsane muktāsanāḥ
Vocativemuktāsane muktāsane muktāsanāḥ
Accusativemuktāsanām muktāsane muktāsanāḥ
Instrumentalmuktāsanayā muktāsanābhyām muktāsanābhiḥ
Dativemuktāsanāyai muktāsanābhyām muktāsanābhyaḥ
Ablativemuktāsanāyāḥ muktāsanābhyām muktāsanābhyaḥ
Genitivemuktāsanāyāḥ muktāsanayoḥ muktāsanānām
Locativemuktāsanāyām muktāsanayoḥ muktāsanāsu

Adverb -muktāsanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria