Declension table of ?muktāphalatā

Deva

FeminineSingularDualPlural
Nominativemuktāphalatā muktāphalate muktāphalatāḥ
Vocativemuktāphalate muktāphalate muktāphalatāḥ
Accusativemuktāphalatām muktāphalate muktāphalatāḥ
Instrumentalmuktāphalatayā muktāphalatābhyām muktāphalatābhiḥ
Dativemuktāphalatāyai muktāphalatābhyām muktāphalatābhyaḥ
Ablativemuktāphalatāyāḥ muktāphalatābhyām muktāphalatābhyaḥ
Genitivemuktāphalatāyāḥ muktāphalatayoḥ muktāphalatānām
Locativemuktāphalatāyām muktāphalatayoḥ muktāphalatāsu

Adverb -muktāphalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria