Declension table of ?muktāphalaketu

Deva

MasculineSingularDualPlural
Nominativemuktāphalaketuḥ muktāphalaketū muktāphalaketavaḥ
Vocativemuktāphalaketo muktāphalaketū muktāphalaketavaḥ
Accusativemuktāphalaketum muktāphalaketū muktāphalaketūn
Instrumentalmuktāphalaketunā muktāphalaketubhyām muktāphalaketubhiḥ
Dativemuktāphalaketave muktāphalaketubhyām muktāphalaketubhyaḥ
Ablativemuktāphalaketoḥ muktāphalaketubhyām muktāphalaketubhyaḥ
Genitivemuktāphalaketoḥ muktāphalaketvoḥ muktāphalaketūnām
Locativemuktāphalaketau muktāphalaketvoḥ muktāphalaketuṣu

Compound muktāphalaketu -

Adverb -muktāphalaketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria