Declension table of ?muktāmbarā

Deva

FeminineSingularDualPlural
Nominativemuktāmbarā muktāmbare muktāmbarāḥ
Vocativemuktāmbare muktāmbare muktāmbarāḥ
Accusativemuktāmbarām muktāmbare muktāmbarāḥ
Instrumentalmuktāmbarayā muktāmbarābhyām muktāmbarābhiḥ
Dativemuktāmbarāyai muktāmbarābhyām muktāmbarābhyaḥ
Ablativemuktāmbarāyāḥ muktāmbarābhyām muktāmbarābhyaḥ
Genitivemuktāmbarāyāḥ muktāmbarayoḥ muktāmbarāṇām
Locativemuktāmbarāyām muktāmbarayoḥ muktāmbarāsu

Adverb -muktāmbaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria