Declension table of ?muktāmaya

Deva

NeuterSingularDualPlural
Nominativemuktāmayam muktāmaye muktāmayāni
Vocativemuktāmaya muktāmaye muktāmayāni
Accusativemuktāmayam muktāmaye muktāmayāni
Instrumentalmuktāmayena muktāmayābhyām muktāmayaiḥ
Dativemuktāmayāya muktāmayābhyām muktāmayebhyaḥ
Ablativemuktāmayāt muktāmayābhyām muktāmayebhyaḥ
Genitivemuktāmayasya muktāmayayoḥ muktāmayānām
Locativemuktāmaye muktāmayayoḥ muktāmayeṣu

Compound muktāmaya -

Adverb -muktāmayam -muktāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria