Declension table of ?muktāmaya

Deva

MasculineSingularDualPlural
Nominativemuktāmayaḥ muktāmayau muktāmayāḥ
Vocativemuktāmaya muktāmayau muktāmayāḥ
Accusativemuktāmayam muktāmayau muktāmayān
Instrumentalmuktāmayena muktāmayābhyām muktāmayaiḥ muktāmayebhiḥ
Dativemuktāmayāya muktāmayābhyām muktāmayebhyaḥ
Ablativemuktāmayāt muktāmayābhyām muktāmayebhyaḥ
Genitivemuktāmayasya muktāmayayoḥ muktāmayānām
Locativemuktāmaye muktāmayayoḥ muktāmayeṣu

Compound muktāmaya -

Adverb -muktāmayam -muktāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria