Declension table of ?muktāharaṇavrata

Deva

NeuterSingularDualPlural
Nominativemuktāharaṇavratam muktāharaṇavrate muktāharaṇavratāni
Vocativemuktāharaṇavrata muktāharaṇavrate muktāharaṇavratāni
Accusativemuktāharaṇavratam muktāharaṇavrate muktāharaṇavratāni
Instrumentalmuktāharaṇavratena muktāharaṇavratābhyām muktāharaṇavrataiḥ
Dativemuktāharaṇavratāya muktāharaṇavratābhyām muktāharaṇavratebhyaḥ
Ablativemuktāharaṇavratāt muktāharaṇavratābhyām muktāharaṇavratebhyaḥ
Genitivemuktāharaṇavratasya muktāharaṇavratayoḥ muktāharaṇavratānām
Locativemuktāharaṇavrate muktāharaṇavratayoḥ muktāharaṇavrateṣu

Compound muktāharaṇavrata -

Adverb -muktāharaṇavratam -muktāharaṇavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria