Declension table of ?muktāhāralatā

Deva

FeminineSingularDualPlural
Nominativemuktāhāralatā muktāhāralate muktāhāralatāḥ
Vocativemuktāhāralate muktāhāralate muktāhāralatāḥ
Accusativemuktāhāralatām muktāhāralate muktāhāralatāḥ
Instrumentalmuktāhāralatayā muktāhāralatābhyām muktāhāralatābhiḥ
Dativemuktāhāralatāyai muktāhāralatābhyām muktāhāralatābhyaḥ
Ablativemuktāhāralatāyāḥ muktāhāralatābhyām muktāhāralatābhyaḥ
Genitivemuktāhāralatāyāḥ muktāhāralatayoḥ muktāhāralatānām
Locativemuktāhāralatāyām muktāhāralatayoḥ muktāhāralatāsu

Adverb -muktāhāralatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria