Declension table of ?muktābharaṇa

Deva

MasculineSingularDualPlural
Nominativemuktābharaṇaḥ muktābharaṇau muktābharaṇāḥ
Vocativemuktābharaṇa muktābharaṇau muktābharaṇāḥ
Accusativemuktābharaṇam muktābharaṇau muktābharaṇān
Instrumentalmuktābharaṇena muktābharaṇābhyām muktābharaṇaiḥ muktābharaṇebhiḥ
Dativemuktābharaṇāya muktābharaṇābhyām muktābharaṇebhyaḥ
Ablativemuktābharaṇāt muktābharaṇābhyām muktābharaṇebhyaḥ
Genitivemuktābharaṇasya muktābharaṇayoḥ muktābharaṇānām
Locativemuktābharaṇe muktābharaṇayoḥ muktābharaṇeṣu

Compound muktābharaṇa -

Adverb -muktābharaṇam -muktābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria