Declension table of ?mukhyasadṛśa

Deva

NeuterSingularDualPlural
Nominativemukhyasadṛśam mukhyasadṛśe mukhyasadṛśāni
Vocativemukhyasadṛśa mukhyasadṛśe mukhyasadṛśāni
Accusativemukhyasadṛśam mukhyasadṛśe mukhyasadṛśāni
Instrumentalmukhyasadṛśena mukhyasadṛśābhyām mukhyasadṛśaiḥ
Dativemukhyasadṛśāya mukhyasadṛśābhyām mukhyasadṛśebhyaḥ
Ablativemukhyasadṛśāt mukhyasadṛśābhyām mukhyasadṛśebhyaḥ
Genitivemukhyasadṛśasya mukhyasadṛśayoḥ mukhyasadṛśānām
Locativemukhyasadṛśe mukhyasadṛśayoḥ mukhyasadṛśeṣu

Compound mukhyasadṛśa -

Adverb -mukhyasadṛśam -mukhyasadṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria