Declension table of ?mukhīyā

Deva

FeminineSingularDualPlural
Nominativemukhīyā mukhīye mukhīyāḥ
Vocativemukhīye mukhīye mukhīyāḥ
Accusativemukhīyām mukhīye mukhīyāḥ
Instrumentalmukhīyayā mukhīyābhyām mukhīyābhiḥ
Dativemukhīyāyai mukhīyābhyām mukhīyābhyaḥ
Ablativemukhīyāyāḥ mukhīyābhyām mukhīyābhyaḥ
Genitivemukhīyāyāḥ mukhīyayoḥ mukhīyānām
Locativemukhīyāyām mukhīyayoḥ mukhīyāsu

Adverb -mukhīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria