Declension table of ?mukhaśuddhi

Deva

FeminineSingularDualPlural
Nominativemukhaśuddhiḥ mukhaśuddhī mukhaśuddhayaḥ
Vocativemukhaśuddhe mukhaśuddhī mukhaśuddhayaḥ
Accusativemukhaśuddhim mukhaśuddhī mukhaśuddhīḥ
Instrumentalmukhaśuddhyā mukhaśuddhibhyām mukhaśuddhibhiḥ
Dativemukhaśuddhyai mukhaśuddhaye mukhaśuddhibhyām mukhaśuddhibhyaḥ
Ablativemukhaśuddhyāḥ mukhaśuddheḥ mukhaśuddhibhyām mukhaśuddhibhyaḥ
Genitivemukhaśuddhyāḥ mukhaśuddheḥ mukhaśuddhyoḥ mukhaśuddhīnām
Locativemukhaśuddhyām mukhaśuddhau mukhaśuddhyoḥ mukhaśuddhiṣu

Compound mukhaśuddhi -

Adverb -mukhaśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria