Declension table of ?mukhaśeṣa

Deva

MasculineSingularDualPlural
Nominativemukhaśeṣaḥ mukhaśeṣau mukhaśeṣāḥ
Vocativemukhaśeṣa mukhaśeṣau mukhaśeṣāḥ
Accusativemukhaśeṣam mukhaśeṣau mukhaśeṣān
Instrumentalmukhaśeṣeṇa mukhaśeṣābhyām mukhaśeṣaiḥ mukhaśeṣebhiḥ
Dativemukhaśeṣāya mukhaśeṣābhyām mukhaśeṣebhyaḥ
Ablativemukhaśeṣāt mukhaśeṣābhyām mukhaśeṣebhyaḥ
Genitivemukhaśeṣasya mukhaśeṣayoḥ mukhaśeṣāṇām
Locativemukhaśeṣe mukhaśeṣayoḥ mukhaśeṣeṣu

Compound mukhaśeṣa -

Adverb -mukhaśeṣam -mukhaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria