Declension table of ?mukhavipulā

Deva

FeminineSingularDualPlural
Nominativemukhavipulā mukhavipule mukhavipulāḥ
Vocativemukhavipule mukhavipule mukhavipulāḥ
Accusativemukhavipulām mukhavipule mukhavipulāḥ
Instrumentalmukhavipulayā mukhavipulābhyām mukhavipulābhiḥ
Dativemukhavipulāyai mukhavipulābhyām mukhavipulābhyaḥ
Ablativemukhavipulāyāḥ mukhavipulābhyām mukhavipulābhyaḥ
Genitivemukhavipulāyāḥ mukhavipulayoḥ mukhavipulānām
Locativemukhavipulāyām mukhavipulayoḥ mukhavipulāsu

Adverb -mukhavipulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria