Declension table of ?mukhaviluṇṭhikā

Deva

FeminineSingularDualPlural
Nominativemukhaviluṇṭhikā mukhaviluṇṭhike mukhaviluṇṭhikāḥ
Vocativemukhaviluṇṭhike mukhaviluṇṭhike mukhaviluṇṭhikāḥ
Accusativemukhaviluṇṭhikām mukhaviluṇṭhike mukhaviluṇṭhikāḥ
Instrumentalmukhaviluṇṭhikayā mukhaviluṇṭhikābhyām mukhaviluṇṭhikābhiḥ
Dativemukhaviluṇṭhikāyai mukhaviluṇṭhikābhyām mukhaviluṇṭhikābhyaḥ
Ablativemukhaviluṇṭhikāyāḥ mukhaviluṇṭhikābhyām mukhaviluṇṭhikābhyaḥ
Genitivemukhaviluṇṭhikāyāḥ mukhaviluṇṭhikayoḥ mukhaviluṇṭhikānām
Locativemukhaviluṇṭhikāyām mukhaviluṇṭhikayoḥ mukhaviluṇṭhikāsu

Adverb -mukhaviluṇṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria