Declension table of ?mukhavāta

Deva

MasculineSingularDualPlural
Nominativemukhavātaḥ mukhavātau mukhavātāḥ
Vocativemukhavāta mukhavātau mukhavātāḥ
Accusativemukhavātam mukhavātau mukhavātān
Instrumentalmukhavātena mukhavātābhyām mukhavātaiḥ mukhavātebhiḥ
Dativemukhavātāya mukhavātābhyām mukhavātebhyaḥ
Ablativemukhavātāt mukhavātābhyām mukhavātebhyaḥ
Genitivemukhavātasya mukhavātayoḥ mukhavātānām
Locativemukhavāte mukhavātayoḥ mukhavāteṣu

Compound mukhavāta -

Adverb -mukhavātam -mukhavātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria