Declension table of ?mukhaprekṣin

Deva

MasculineSingularDualPlural
Nominativemukhaprekṣī mukhaprekṣiṇau mukhaprekṣiṇaḥ
Vocativemukhaprekṣin mukhaprekṣiṇau mukhaprekṣiṇaḥ
Accusativemukhaprekṣiṇam mukhaprekṣiṇau mukhaprekṣiṇaḥ
Instrumentalmukhaprekṣiṇā mukhaprekṣibhyām mukhaprekṣibhiḥ
Dativemukhaprekṣiṇe mukhaprekṣibhyām mukhaprekṣibhyaḥ
Ablativemukhaprekṣiṇaḥ mukhaprekṣibhyām mukhaprekṣibhyaḥ
Genitivemukhaprekṣiṇaḥ mukhaprekṣiṇoḥ mukhaprekṣiṇām
Locativemukhaprekṣiṇi mukhaprekṣiṇoḥ mukhaprekṣiṣu

Compound mukhaprekṣi -

Adverb -mukhaprekṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria