Declension table of ?mukhapoñchana

Deva

NeuterSingularDualPlural
Nominativemukhapoñchanam mukhapoñchane mukhapoñchanāni
Vocativemukhapoñchana mukhapoñchane mukhapoñchanāni
Accusativemukhapoñchanam mukhapoñchane mukhapoñchanāni
Instrumentalmukhapoñchanena mukhapoñchanābhyām mukhapoñchanaiḥ
Dativemukhapoñchanāya mukhapoñchanābhyām mukhapoñchanebhyaḥ
Ablativemukhapoñchanāt mukhapoñchanābhyām mukhapoñchanebhyaḥ
Genitivemukhapoñchanasya mukhapoñchanayoḥ mukhapoñchanānām
Locativemukhapoñchane mukhapoñchanayoḥ mukhapoñchaneṣu

Compound mukhapoñchana -

Adverb -mukhapoñchanam -mukhapoñchanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria