Declension table of ?mukhapaṅkaja

Deva

MasculineSingularDualPlural
Nominativemukhapaṅkajaḥ mukhapaṅkajau mukhapaṅkajāḥ
Vocativemukhapaṅkaja mukhapaṅkajau mukhapaṅkajāḥ
Accusativemukhapaṅkajam mukhapaṅkajau mukhapaṅkajān
Instrumentalmukhapaṅkajena mukhapaṅkajābhyām mukhapaṅkajaiḥ mukhapaṅkajebhiḥ
Dativemukhapaṅkajāya mukhapaṅkajābhyām mukhapaṅkajebhyaḥ
Ablativemukhapaṅkajāt mukhapaṅkajābhyām mukhapaṅkajebhyaḥ
Genitivemukhapaṅkajasya mukhapaṅkajayoḥ mukhapaṅkajānām
Locativemukhapaṅkaje mukhapaṅkajayoḥ mukhapaṅkajeṣu

Compound mukhapaṅkaja -

Adverb -mukhapaṅkajam -mukhapaṅkajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria