Declension table of ?mukhanirīkṣaka

Deva

MasculineSingularDualPlural
Nominativemukhanirīkṣakaḥ mukhanirīkṣakau mukhanirīkṣakāḥ
Vocativemukhanirīkṣaka mukhanirīkṣakau mukhanirīkṣakāḥ
Accusativemukhanirīkṣakam mukhanirīkṣakau mukhanirīkṣakān
Instrumentalmukhanirīkṣakeṇa mukhanirīkṣakābhyām mukhanirīkṣakaiḥ mukhanirīkṣakebhiḥ
Dativemukhanirīkṣakāya mukhanirīkṣakābhyām mukhanirīkṣakebhyaḥ
Ablativemukhanirīkṣakāt mukhanirīkṣakābhyām mukhanirīkṣakebhyaḥ
Genitivemukhanirīkṣakasya mukhanirīkṣakayoḥ mukhanirīkṣakāṇām
Locativemukhanirīkṣake mukhanirīkṣakayoḥ mukhanirīkṣakeṣu

Compound mukhanirīkṣaka -

Adverb -mukhanirīkṣakam -mukhanirīkṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria