Declension table of ?mukhamadhu

Deva

MasculineSingularDualPlural
Nominativemukhamadhuḥ mukhamadhū mukhamadhavaḥ
Vocativemukhamadho mukhamadhū mukhamadhavaḥ
Accusativemukhamadhum mukhamadhū mukhamadhūn
Instrumentalmukhamadhunā mukhamadhubhyām mukhamadhubhiḥ
Dativemukhamadhave mukhamadhubhyām mukhamadhubhyaḥ
Ablativemukhamadhoḥ mukhamadhubhyām mukhamadhubhyaḥ
Genitivemukhamadhoḥ mukhamadhvoḥ mukhamadhūnām
Locativemukhamadhau mukhamadhvoḥ mukhamadhuṣu

Compound mukhamadhu -

Adverb -mukhamadhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria