Declension table of ?mukhamāruta

Deva

MasculineSingularDualPlural
Nominativemukhamārutaḥ mukhamārutau mukhamārutāḥ
Vocativemukhamāruta mukhamārutau mukhamārutāḥ
Accusativemukhamārutam mukhamārutau mukhamārutān
Instrumentalmukhamārutena mukhamārutābhyām mukhamārutaiḥ mukhamārutebhiḥ
Dativemukhamārutāya mukhamārutābhyām mukhamārutebhyaḥ
Ablativemukhamārutāt mukhamārutābhyām mukhamārutebhyaḥ
Genitivemukhamārutasya mukhamārutayoḥ mukhamārutānām
Locativemukhamārute mukhamārutayoḥ mukhamāruteṣu

Compound mukhamāruta -

Adverb -mukhamārutam -mukhamārutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria