Declension table of ?mukhamārjana

Deva

NeuterSingularDualPlural
Nominativemukhamārjanam mukhamārjane mukhamārjanāni
Vocativemukhamārjana mukhamārjane mukhamārjanāni
Accusativemukhamārjanam mukhamārjane mukhamārjanāni
Instrumentalmukhamārjanena mukhamārjanābhyām mukhamārjanaiḥ
Dativemukhamārjanāya mukhamārjanābhyām mukhamārjanebhyaḥ
Ablativemukhamārjanāt mukhamārjanābhyām mukhamārjanebhyaḥ
Genitivemukhamārjanasya mukhamārjanayoḥ mukhamārjanānām
Locativemukhamārjane mukhamārjanayoḥ mukhamārjaneṣu

Compound mukhamārjana -

Adverb -mukhamārjanam -mukhamārjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria