Declension table of ?mukhamaṇḍī

Deva

FeminineSingularDualPlural
Nominativemukhamaṇḍī mukhamaṇḍyau mukhamaṇḍyaḥ
Vocativemukhamaṇḍi mukhamaṇḍyau mukhamaṇḍyaḥ
Accusativemukhamaṇḍīm mukhamaṇḍyau mukhamaṇḍīḥ
Instrumentalmukhamaṇḍyā mukhamaṇḍībhyām mukhamaṇḍībhiḥ
Dativemukhamaṇḍyai mukhamaṇḍībhyām mukhamaṇḍībhyaḥ
Ablativemukhamaṇḍyāḥ mukhamaṇḍībhyām mukhamaṇḍībhyaḥ
Genitivemukhamaṇḍyāḥ mukhamaṇḍyoḥ mukhamaṇḍīnām
Locativemukhamaṇḍyām mukhamaṇḍyoḥ mukhamaṇḍīṣu

Compound mukhamaṇḍi - mukhamaṇḍī -

Adverb -mukhamaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria