Declension table of ?mukhadūṣaṇa

Deva

NeuterSingularDualPlural
Nominativemukhadūṣaṇam mukhadūṣaṇe mukhadūṣaṇāni
Vocativemukhadūṣaṇa mukhadūṣaṇe mukhadūṣaṇāni
Accusativemukhadūṣaṇam mukhadūṣaṇe mukhadūṣaṇāni
Instrumentalmukhadūṣaṇena mukhadūṣaṇābhyām mukhadūṣaṇaiḥ
Dativemukhadūṣaṇāya mukhadūṣaṇābhyām mukhadūṣaṇebhyaḥ
Ablativemukhadūṣaṇāt mukhadūṣaṇābhyām mukhadūṣaṇebhyaḥ
Genitivemukhadūṣaṇasya mukhadūṣaṇayoḥ mukhadūṣaṇānām
Locativemukhadūṣaṇe mukhadūṣaṇayoḥ mukhadūṣaṇeṣu

Compound mukhadūṣaṇa -

Adverb -mukhadūṣaṇam -mukhadūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria