Declension table of ?mukhacchada

Deva

MasculineSingularDualPlural
Nominativemukhacchadaḥ mukhacchadau mukhacchadāḥ
Vocativemukhacchada mukhacchadau mukhacchadāḥ
Accusativemukhacchadam mukhacchadau mukhacchadān
Instrumentalmukhacchadena mukhacchadābhyām mukhacchadaiḥ mukhacchadebhiḥ
Dativemukhacchadāya mukhacchadābhyām mukhacchadebhyaḥ
Ablativemukhacchadāt mukhacchadābhyām mukhacchadebhyaḥ
Genitivemukhacchadasya mukhacchadayoḥ mukhacchadānām
Locativemukhacchade mukhacchadayoḥ mukhacchadeṣu

Compound mukhacchada -

Adverb -mukhacchadam -mukhacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria