Declension table of ?mukhāsvāda

Deva

MasculineSingularDualPlural
Nominativemukhāsvādaḥ mukhāsvādau mukhāsvādāḥ
Vocativemukhāsvāda mukhāsvādau mukhāsvādāḥ
Accusativemukhāsvādam mukhāsvādau mukhāsvādān
Instrumentalmukhāsvādena mukhāsvādābhyām mukhāsvādaiḥ mukhāsvādebhiḥ
Dativemukhāsvādāya mukhāsvādābhyām mukhāsvādebhyaḥ
Ablativemukhāsvādāt mukhāsvādābhyām mukhāsvādebhyaḥ
Genitivemukhāsvādasya mukhāsvādayoḥ mukhāsvādānām
Locativemukhāsvāde mukhāsvādayoḥ mukhāsvādeṣu

Compound mukhāsvāda -

Adverb -mukhāsvādam -mukhāsvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria