Declension table of ?mukhāmṛta

Deva

NeuterSingularDualPlural
Nominativemukhāmṛtam mukhāmṛte mukhāmṛtāni
Vocativemukhāmṛta mukhāmṛte mukhāmṛtāni
Accusativemukhāmṛtam mukhāmṛte mukhāmṛtāni
Instrumentalmukhāmṛtena mukhāmṛtābhyām mukhāmṛtaiḥ
Dativemukhāmṛtāya mukhāmṛtābhyām mukhāmṛtebhyaḥ
Ablativemukhāmṛtāt mukhāmṛtābhyām mukhāmṛtebhyaḥ
Genitivemukhāmṛtasya mukhāmṛtayoḥ mukhāmṛtānām
Locativemukhāmṛte mukhāmṛtayoḥ mukhāmṛteṣu

Compound mukhāmṛta -

Adverb -mukhāmṛtam -mukhāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria