Declension table of ?muhūrtarājīya

Deva

NeuterSingularDualPlural
Nominativemuhūrtarājīyam muhūrtarājīye muhūrtarājīyāni
Vocativemuhūrtarājīya muhūrtarājīye muhūrtarājīyāni
Accusativemuhūrtarājīyam muhūrtarājīye muhūrtarājīyāni
Instrumentalmuhūrtarājīyena muhūrtarājīyābhyām muhūrtarājīyaiḥ
Dativemuhūrtarājīyāya muhūrtarājīyābhyām muhūrtarājīyebhyaḥ
Ablativemuhūrtarājīyāt muhūrtarājīyābhyām muhūrtarājīyebhyaḥ
Genitivemuhūrtarājīyasya muhūrtarājīyayoḥ muhūrtarājīyānām
Locativemuhūrtarājīye muhūrtarājīyayoḥ muhūrtarājīyeṣu

Compound muhūrtarājīya -

Adverb -muhūrtarājīyam -muhūrtarājīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria