Declension table of ?muhūrtapadavī

Deva

FeminineSingularDualPlural
Nominativemuhūrtapadavī muhūrtapadavyau muhūrtapadavyaḥ
Vocativemuhūrtapadavi muhūrtapadavyau muhūrtapadavyaḥ
Accusativemuhūrtapadavīm muhūrtapadavyau muhūrtapadavīḥ
Instrumentalmuhūrtapadavyā muhūrtapadavībhyām muhūrtapadavībhiḥ
Dativemuhūrtapadavyai muhūrtapadavībhyām muhūrtapadavībhyaḥ
Ablativemuhūrtapadavyāḥ muhūrtapadavībhyām muhūrtapadavībhyaḥ
Genitivemuhūrtapadavyāḥ muhūrtapadavyoḥ muhūrtapadavīnām
Locativemuhūrtapadavyām muhūrtapadavyoḥ muhūrtapadavīṣu

Compound muhūrtapadavi - muhūrtapadavī -

Adverb -muhūrtapadavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria